Sanskrit tools

Sanskrit declension


Declension of प्राणैकशतविधा prāṇaikaśatavidhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणैकशतविधा prāṇaikaśatavidhā
प्राणैकशतविधे prāṇaikaśatavidhe
प्राणैकशतविधाः prāṇaikaśatavidhāḥ
Vocative प्राणैकशतविधे prāṇaikaśatavidhe
प्राणैकशतविधे prāṇaikaśatavidhe
प्राणैकशतविधाः prāṇaikaśatavidhāḥ
Accusative प्राणैकशतविधाम् prāṇaikaśatavidhām
प्राणैकशतविधे prāṇaikaśatavidhe
प्राणैकशतविधाः prāṇaikaśatavidhāḥ
Instrumental प्राणैकशतविधया prāṇaikaśatavidhayā
प्राणैकशतविधाभ्याम् prāṇaikaśatavidhābhyām
प्राणैकशतविधाभिः prāṇaikaśatavidhābhiḥ
Dative प्राणैकशतविधायै prāṇaikaśatavidhāyai
प्राणैकशतविधाभ्याम् prāṇaikaśatavidhābhyām
प्राणैकशतविधाभ्यः prāṇaikaśatavidhābhyaḥ
Ablative प्राणैकशतविधायाः prāṇaikaśatavidhāyāḥ
प्राणैकशतविधाभ्याम् prāṇaikaśatavidhābhyām
प्राणैकशतविधाभ्यः prāṇaikaśatavidhābhyaḥ
Genitive प्राणैकशतविधायाः prāṇaikaśatavidhāyāḥ
प्राणैकशतविधयोः prāṇaikaśatavidhayoḥ
प्राणैकशतविधानाम् prāṇaikaśatavidhānām
Locative प्राणैकशतविधायाम् prāṇaikaśatavidhāyām
प्राणैकशतविधयोः prāṇaikaśatavidhayoḥ
प्राणैकशतविधासु prāṇaikaśatavidhāsu