Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राणैकशतविधा prāṇaikaśatavidhā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राणैकशतविधा prāṇaikaśatavidhā
प्राणैकशतविधे prāṇaikaśatavidhe
प्राणैकशतविधाः prāṇaikaśatavidhāḥ
Vocativo प्राणैकशतविधे prāṇaikaśatavidhe
प्राणैकशतविधे prāṇaikaśatavidhe
प्राणैकशतविधाः prāṇaikaśatavidhāḥ
Acusativo प्राणैकशतविधाम् prāṇaikaśatavidhām
प्राणैकशतविधे prāṇaikaśatavidhe
प्राणैकशतविधाः prāṇaikaśatavidhāḥ
Instrumental प्राणैकशतविधया prāṇaikaśatavidhayā
प्राणैकशतविधाभ्याम् prāṇaikaśatavidhābhyām
प्राणैकशतविधाभिः prāṇaikaśatavidhābhiḥ
Dativo प्राणैकशतविधायै prāṇaikaśatavidhāyai
प्राणैकशतविधाभ्याम् prāṇaikaśatavidhābhyām
प्राणैकशतविधाभ्यः prāṇaikaśatavidhābhyaḥ
Ablativo प्राणैकशतविधायाः prāṇaikaśatavidhāyāḥ
प्राणैकशतविधाभ्याम् prāṇaikaśatavidhābhyām
प्राणैकशतविधाभ्यः prāṇaikaśatavidhābhyaḥ
Genitivo प्राणैकशतविधायाः prāṇaikaśatavidhāyāḥ
प्राणैकशतविधयोः prāṇaikaśatavidhayoḥ
प्राणैकशतविधानाम् prāṇaikaśatavidhānām
Locativo प्राणैकशतविधायाम् prāṇaikaśatavidhāyām
प्राणैकशतविधयोः prāṇaikaśatavidhayoḥ
प्राणैकशतविधासु prāṇaikaśatavidhāsu