| Singular | Dual | Plural |
Nominativo |
प्राणैकशतविधा
prāṇaikaśatavidhā
|
प्राणैकशतविधे
prāṇaikaśatavidhe
|
प्राणैकशतविधाः
prāṇaikaśatavidhāḥ
|
Vocativo |
प्राणैकशतविधे
prāṇaikaśatavidhe
|
प्राणैकशतविधे
prāṇaikaśatavidhe
|
प्राणैकशतविधाः
prāṇaikaśatavidhāḥ
|
Acusativo |
प्राणैकशतविधाम्
prāṇaikaśatavidhām
|
प्राणैकशतविधे
prāṇaikaśatavidhe
|
प्राणैकशतविधाः
prāṇaikaśatavidhāḥ
|
Instrumental |
प्राणैकशतविधया
prāṇaikaśatavidhayā
|
प्राणैकशतविधाभ्याम्
prāṇaikaśatavidhābhyām
|
प्राणैकशतविधाभिः
prāṇaikaśatavidhābhiḥ
|
Dativo |
प्राणैकशतविधायै
prāṇaikaśatavidhāyai
|
प्राणैकशतविधाभ्याम्
prāṇaikaśatavidhābhyām
|
प्राणैकशतविधाभ्यः
prāṇaikaśatavidhābhyaḥ
|
Ablativo |
प्राणैकशतविधायाः
prāṇaikaśatavidhāyāḥ
|
प्राणैकशतविधाभ्याम्
prāṇaikaśatavidhābhyām
|
प्राणैकशतविधाभ्यः
prāṇaikaśatavidhābhyaḥ
|
Genitivo |
प्राणैकशतविधायाः
prāṇaikaśatavidhāyāḥ
|
प्राणैकशतविधयोः
prāṇaikaśatavidhayoḥ
|
प्राणैकशतविधानाम्
prāṇaikaśatavidhānām
|
Locativo |
प्राणैकशतविधायाम्
prāṇaikaśatavidhāyām
|
प्राणैकशतविधयोः
prāṇaikaśatavidhayoḥ
|
प्राणैकशतविधासु
prāṇaikaśatavidhāsu
|