Sanskrit tools

Sanskrit declension


Declension of प्राणोपेता prāṇopetā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणोपेता prāṇopetā
प्राणोपेते prāṇopete
प्राणोपेताः prāṇopetāḥ
Vocative प्राणोपेते prāṇopete
प्राणोपेते prāṇopete
प्राणोपेताः prāṇopetāḥ
Accusative प्राणोपेताम् prāṇopetām
प्राणोपेते prāṇopete
प्राणोपेताः prāṇopetāḥ
Instrumental प्राणोपेतया prāṇopetayā
प्राणोपेताभ्याम् prāṇopetābhyām
प्राणोपेताभिः prāṇopetābhiḥ
Dative प्राणोपेतायै prāṇopetāyai
प्राणोपेताभ्याम् prāṇopetābhyām
प्राणोपेताभ्यः prāṇopetābhyaḥ
Ablative प्राणोपेतायाः prāṇopetāyāḥ
प्राणोपेताभ्याम् prāṇopetābhyām
प्राणोपेताभ्यः prāṇopetābhyaḥ
Genitive प्राणोपेतायाः prāṇopetāyāḥ
प्राणोपेतयोः prāṇopetayoḥ
प्राणोपेतानाम् prāṇopetānām
Locative प्राणोपेतायाम् prāṇopetāyām
प्राणोपेतयोः prāṇopetayoḥ
प्राणोपेतासु prāṇopetāsu