| Singular | Dual | Plural |
Nominativo |
प्राणोपेता
prāṇopetā
|
प्राणोपेते
prāṇopete
|
प्राणोपेताः
prāṇopetāḥ
|
Vocativo |
प्राणोपेते
prāṇopete
|
प्राणोपेते
prāṇopete
|
प्राणोपेताः
prāṇopetāḥ
|
Acusativo |
प्राणोपेताम्
prāṇopetām
|
प्राणोपेते
prāṇopete
|
प्राणोपेताः
prāṇopetāḥ
|
Instrumental |
प्राणोपेतया
prāṇopetayā
|
प्राणोपेताभ्याम्
prāṇopetābhyām
|
प्राणोपेताभिः
prāṇopetābhiḥ
|
Dativo |
प्राणोपेतायै
prāṇopetāyai
|
प्राणोपेताभ्याम्
prāṇopetābhyām
|
प्राणोपेताभ्यः
prāṇopetābhyaḥ
|
Ablativo |
प्राणोपेतायाः
prāṇopetāyāḥ
|
प्राणोपेताभ्याम्
prāṇopetābhyām
|
प्राणोपेताभ्यः
prāṇopetābhyaḥ
|
Genitivo |
प्राणोपेतायाः
prāṇopetāyāḥ
|
प्राणोपेतयोः
prāṇopetayoḥ
|
प्राणोपेतानाम्
prāṇopetānām
|
Locativo |
प्राणोपेतायाम्
prāṇopetāyām
|
प्राणोपेतयोः
prāṇopetayoḥ
|
प्राणोपेतासु
prāṇopetāsu
|