Singular | Dual | Plural | |
Nominative |
प्राणकः
prāṇakaḥ |
प्राणकौ
prāṇakau |
प्राणकाः
prāṇakāḥ |
Vocative |
प्राणक
prāṇaka |
प्राणकौ
prāṇakau |
प्राणकाः
prāṇakāḥ |
Accusative |
प्राणकम्
prāṇakam |
प्राणकौ
prāṇakau |
प्राणकान्
prāṇakān |
Instrumental |
प्राणकेन
prāṇakena |
प्राणकाभ्याम्
prāṇakābhyām |
प्राणकैः
prāṇakaiḥ |
Dative |
प्राणकाय
prāṇakāya |
प्राणकाभ्याम्
prāṇakābhyām |
प्राणकेभ्यः
prāṇakebhyaḥ |
Ablative |
प्राणकात्
prāṇakāt |
प्राणकाभ्याम्
prāṇakābhyām |
प्राणकेभ्यः
prāṇakebhyaḥ |
Genitive |
प्राणकस्य
prāṇakasya |
प्राणकयोः
prāṇakayoḥ |
प्राणकानाम्
prāṇakānām |
Locative |
प्राणके
prāṇake |
प्राणकयोः
prāṇakayoḥ |
प्राणकेषु
prāṇakeṣu |