Sanskrit tools

Sanskrit declension


Declension of प्राणक prāṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणकः prāṇakaḥ
प्राणकौ prāṇakau
प्राणकाः prāṇakāḥ
Vocative प्राणक prāṇaka
प्राणकौ prāṇakau
प्राणकाः prāṇakāḥ
Accusative प्राणकम् prāṇakam
प्राणकौ prāṇakau
प्राणकान् prāṇakān
Instrumental प्राणकेन prāṇakena
प्राणकाभ्याम् prāṇakābhyām
प्राणकैः prāṇakaiḥ
Dative प्राणकाय prāṇakāya
प्राणकाभ्याम् prāṇakābhyām
प्राणकेभ्यः prāṇakebhyaḥ
Ablative प्राणकात् prāṇakāt
प्राणकाभ्याम् prāṇakābhyām
प्राणकेभ्यः prāṇakebhyaḥ
Genitive प्राणकस्य prāṇakasya
प्राणकयोः prāṇakayoḥ
प्राणकानाम् prāṇakānām
Locative प्राणके prāṇake
प्राणकयोः prāṇakayoḥ
प्राणकेषु prāṇakeṣu