Singular | Dual | Plural | |
Nominativo |
प्राणकः
prāṇakaḥ |
प्राणकौ
prāṇakau |
प्राणकाः
prāṇakāḥ |
Vocativo |
प्राणक
prāṇaka |
प्राणकौ
prāṇakau |
प्राणकाः
prāṇakāḥ |
Acusativo |
प्राणकम्
prāṇakam |
प्राणकौ
prāṇakau |
प्राणकान्
prāṇakān |
Instrumental |
प्राणकेन
prāṇakena |
प्राणकाभ्याम्
prāṇakābhyām |
प्राणकैः
prāṇakaiḥ |
Dativo |
प्राणकाय
prāṇakāya |
प्राणकाभ्याम्
prāṇakābhyām |
प्राणकेभ्यः
prāṇakebhyaḥ |
Ablativo |
प्राणकात्
prāṇakāt |
प्राणकाभ्याम्
prāṇakābhyām |
प्राणकेभ्यः
prāṇakebhyaḥ |
Genitivo |
प्राणकस्य
prāṇakasya |
प्राणकयोः
prāṇakayoḥ |
प्राणकानाम्
prāṇakānām |
Locativo |
प्राणके
prāṇake |
प्राणकयोः
prāṇakayoḥ |
प्राणकेषु
prāṇakeṣu |