Sanskrit tools

Sanskrit declension


Declension of प्राणथ prāṇatha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणथः prāṇathaḥ
प्राणथौ prāṇathau
प्राणथाः prāṇathāḥ
Vocative प्राणथ prāṇatha
प्राणथौ prāṇathau
प्राणथाः prāṇathāḥ
Accusative प्राणथम् prāṇatham
प्राणथौ prāṇathau
प्राणथान् prāṇathān
Instrumental प्राणथेन prāṇathena
प्राणथाभ्याम् prāṇathābhyām
प्राणथैः prāṇathaiḥ
Dative प्राणथाय prāṇathāya
प्राणथाभ्याम् prāṇathābhyām
प्राणथेभ्यः prāṇathebhyaḥ
Ablative प्राणथात् prāṇathāt
प्राणथाभ्याम् prāṇathābhyām
प्राणथेभ्यः prāṇathebhyaḥ
Genitive प्राणथस्य prāṇathasya
प्राणथयोः prāṇathayoḥ
प्राणथानाम् prāṇathānām
Locative प्राणथे prāṇathe
प्राणथयोः prāṇathayoḥ
प्राणथेषु prāṇatheṣu