Singular | Dual | Plural | |
Nominativo |
प्राणथः
prāṇathaḥ |
प्राणथौ
prāṇathau |
प्राणथाः
prāṇathāḥ |
Vocativo |
प्राणथ
prāṇatha |
प्राणथौ
prāṇathau |
प्राणथाः
prāṇathāḥ |
Acusativo |
प्राणथम्
prāṇatham |
प्राणथौ
prāṇathau |
प्राणथान्
prāṇathān |
Instrumental |
प्राणथेन
prāṇathena |
प्राणथाभ्याम्
prāṇathābhyām |
प्राणथैः
prāṇathaiḥ |
Dativo |
प्राणथाय
prāṇathāya |
प्राणथाभ्याम्
prāṇathābhyām |
प्राणथेभ्यः
prāṇathebhyaḥ |
Ablativo |
प्राणथात्
prāṇathāt |
प्राणथाभ्याम्
prāṇathābhyām |
प्राणथेभ्यः
prāṇathebhyaḥ |
Genitivo |
प्राणथस्य
prāṇathasya |
प्राणथयोः
prāṇathayoḥ |
प्राणथानाम्
prāṇathānām |
Locativo |
प्राणथे
prāṇathe |
प्राणथयोः
prāṇathayoḥ |
प्राणथेषु
prāṇatheṣu |