Sanskrit tools

Sanskrit declension


Declension of प्राणन्त prāṇanta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणन्तः prāṇantaḥ
प्राणन्तौ prāṇantau
प्राणन्ताः prāṇantāḥ
Vocative प्राणन्त prāṇanta
प्राणन्तौ prāṇantau
प्राणन्ताः prāṇantāḥ
Accusative प्राणन्तम् prāṇantam
प्राणन्तौ prāṇantau
प्राणन्तान् prāṇantān
Instrumental प्राणन्तेन prāṇantena
प्राणन्ताभ्याम् prāṇantābhyām
प्राणन्तैः prāṇantaiḥ
Dative प्राणन्ताय prāṇantāya
प्राणन्ताभ्याम् prāṇantābhyām
प्राणन्तेभ्यः prāṇantebhyaḥ
Ablative प्राणन्तात् prāṇantāt
प्राणन्ताभ्याम् prāṇantābhyām
प्राणन्तेभ्यः prāṇantebhyaḥ
Genitive प्राणन्तस्य prāṇantasya
प्राणन्तयोः prāṇantayoḥ
प्राणन्तानाम् prāṇantānām
Locative प्राणन्ते prāṇante
प्राणन्तयोः prāṇantayoḥ
प्राणन्तेषु prāṇanteṣu