| Singular | Dual | Plural |
Nominativo |
प्राणन्तः
prāṇantaḥ
|
प्राणन्तौ
prāṇantau
|
प्राणन्ताः
prāṇantāḥ
|
Vocativo |
प्राणन्त
prāṇanta
|
प्राणन्तौ
prāṇantau
|
प्राणन्ताः
prāṇantāḥ
|
Acusativo |
प्राणन्तम्
prāṇantam
|
प्राणन्तौ
prāṇantau
|
प्राणन्तान्
prāṇantān
|
Instrumental |
प्राणन्तेन
prāṇantena
|
प्राणन्ताभ्याम्
prāṇantābhyām
|
प्राणन्तैः
prāṇantaiḥ
|
Dativo |
प्राणन्ताय
prāṇantāya
|
प्राणन्ताभ्याम्
prāṇantābhyām
|
प्राणन्तेभ्यः
prāṇantebhyaḥ
|
Ablativo |
प्राणन्तात्
prāṇantāt
|
प्राणन्ताभ्याम्
prāṇantābhyām
|
प्राणन्तेभ्यः
prāṇantebhyaḥ
|
Genitivo |
प्राणन्तस्य
prāṇantasya
|
प्राणन्तयोः
prāṇantayoḥ
|
प्राणन्तानाम्
prāṇantānām
|
Locativo |
प्राणन्ते
prāṇante
|
प्राणन्तयोः
prāṇantayoḥ
|
प्राणन्तेषु
prāṇanteṣu
|