| Singular | Dual | Plural |
Nominative |
प्राणन्ती
prāṇantī
|
प्राणन्त्यौ
prāṇantyau
|
प्राणन्त्यः
prāṇantyaḥ
|
Vocative |
प्राणन्ति
prāṇanti
|
प्राणन्त्यौ
prāṇantyau
|
प्राणन्त्यः
prāṇantyaḥ
|
Accusative |
प्राणन्तीम्
prāṇantīm
|
प्राणन्त्यौ
prāṇantyau
|
प्राणन्तीः
prāṇantīḥ
|
Instrumental |
प्राणन्त्या
prāṇantyā
|
प्राणन्तीभ्याम्
prāṇantībhyām
|
प्राणन्तीभिः
prāṇantībhiḥ
|
Dative |
प्राणन्त्यै
prāṇantyai
|
प्राणन्तीभ्याम्
prāṇantībhyām
|
प्राणन्तीभ्यः
prāṇantībhyaḥ
|
Ablative |
प्राणन्त्याः
prāṇantyāḥ
|
प्राणन्तीभ्याम्
prāṇantībhyām
|
प्राणन्तीभ्यः
prāṇantībhyaḥ
|
Genitive |
प्राणन्त्याः
prāṇantyāḥ
|
प्राणन्त्योः
prāṇantyoḥ
|
प्राणन्तीनाम्
prāṇantīnām
|
Locative |
प्राणन्त्याम्
prāṇantyām
|
प्राणन्त्योः
prāṇantyoḥ
|
प्राणन्तीषु
prāṇantīṣu
|