Sanskrit tools

Sanskrit declension


Declension of प्राणन्ती prāṇantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राणन्ती prāṇantī
प्राणन्त्यौ prāṇantyau
प्राणन्त्यः prāṇantyaḥ
Vocative प्राणन्ति prāṇanti
प्राणन्त्यौ prāṇantyau
प्राणन्त्यः prāṇantyaḥ
Accusative प्राणन्तीम् prāṇantīm
प्राणन्त्यौ prāṇantyau
प्राणन्तीः prāṇantīḥ
Instrumental प्राणन्त्या prāṇantyā
प्राणन्तीभ्याम् prāṇantībhyām
प्राणन्तीभिः prāṇantībhiḥ
Dative प्राणन्त्यै prāṇantyai
प्राणन्तीभ्याम् prāṇantībhyām
प्राणन्तीभ्यः prāṇantībhyaḥ
Ablative प्राणन्त्याः prāṇantyāḥ
प्राणन्तीभ्याम् prāṇantībhyām
प्राणन्तीभ्यः prāṇantībhyaḥ
Genitive प्राणन्त्याः prāṇantyāḥ
प्राणन्त्योः prāṇantyoḥ
प्राणन्तीनाम् prāṇantīnām
Locative प्राणन्त्याम् prāṇantyām
प्राणन्त्योः prāṇantyoḥ
प्राणन्तीषु prāṇantīṣu