| Singular | Dual | Plural |
Nominative |
प्राणयिता
prāṇayitā
|
प्राणयिते
prāṇayite
|
प्राणयिताः
prāṇayitāḥ
|
Vocative |
प्राणयिते
prāṇayite
|
प्राणयिते
prāṇayite
|
प्राणयिताः
prāṇayitāḥ
|
Accusative |
प्राणयिताम्
prāṇayitām
|
प्राणयिते
prāṇayite
|
प्राणयिताः
prāṇayitāḥ
|
Instrumental |
प्राणयितया
prāṇayitayā
|
प्राणयिताभ्याम्
prāṇayitābhyām
|
प्राणयिताभिः
prāṇayitābhiḥ
|
Dative |
प्राणयितायै
prāṇayitāyai
|
प्राणयिताभ्याम्
prāṇayitābhyām
|
प्राणयिताभ्यः
prāṇayitābhyaḥ
|
Ablative |
प्राणयितायाः
prāṇayitāyāḥ
|
प्राणयिताभ्याम्
prāṇayitābhyām
|
प्राणयिताभ्यः
prāṇayitābhyaḥ
|
Genitive |
प्राणयितायाः
prāṇayitāyāḥ
|
प्राणयितयोः
prāṇayitayoḥ
|
प्राणयितानाम्
prāṇayitānām
|
Locative |
प्राणयितायाम्
prāṇayitāyām
|
प्राणयितयोः
prāṇayitayoḥ
|
प्राणयितासु
prāṇayitāsu
|