Sanskrit tools

Sanskrit declension


Declension of प्राणयिता prāṇayitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणयिता prāṇayitā
प्राणयिते prāṇayite
प्राणयिताः prāṇayitāḥ
Vocative प्राणयिते prāṇayite
प्राणयिते prāṇayite
प्राणयिताः prāṇayitāḥ
Accusative प्राणयिताम् prāṇayitām
प्राणयिते prāṇayite
प्राणयिताः prāṇayitāḥ
Instrumental प्राणयितया prāṇayitayā
प्राणयिताभ्याम् prāṇayitābhyām
प्राणयिताभिः prāṇayitābhiḥ
Dative प्राणयितायै prāṇayitāyai
प्राणयिताभ्याम् prāṇayitābhyām
प्राणयिताभ्यः prāṇayitābhyaḥ
Ablative प्राणयितायाः prāṇayitāyāḥ
प्राणयिताभ्याम् prāṇayitābhyām
प्राणयिताभ्यः prāṇayitābhyaḥ
Genitive प्राणयितायाः prāṇayitāyāḥ
प्राणयितयोः prāṇayitayoḥ
प्राणयितानाम् prāṇayitānām
Locative प्राणयितायाम् prāṇayitāyām
प्राणयितयोः prāṇayitayoḥ
प्राणयितासु prāṇayitāsu