| Singular | Dual | Plural |
Nominativo |
प्राणयिता
prāṇayitā
|
प्राणयिते
prāṇayite
|
प्राणयिताः
prāṇayitāḥ
|
Vocativo |
प्राणयिते
prāṇayite
|
प्राणयिते
prāṇayite
|
प्राणयिताः
prāṇayitāḥ
|
Acusativo |
प्राणयिताम्
prāṇayitām
|
प्राणयिते
prāṇayite
|
प्राणयिताः
prāṇayitāḥ
|
Instrumental |
प्राणयितया
prāṇayitayā
|
प्राणयिताभ्याम्
prāṇayitābhyām
|
प्राणयिताभिः
prāṇayitābhiḥ
|
Dativo |
प्राणयितायै
prāṇayitāyai
|
प्राणयिताभ्याम्
prāṇayitābhyām
|
प्राणयिताभ्यः
prāṇayitābhyaḥ
|
Ablativo |
प्राणयितायाः
prāṇayitāyāḥ
|
प्राणयिताभ्याम्
prāṇayitābhyām
|
प्राणयिताभ्यः
prāṇayitābhyaḥ
|
Genitivo |
प्राणयितायाः
prāṇayitāyāḥ
|
प्राणयितयोः
prāṇayitayoḥ
|
प्राणयितानाम्
prāṇayitānām
|
Locativo |
प्राणयितायाम्
prāṇayitāyām
|
प्राणयितयोः
prāṇayitayoḥ
|
प्राणयितासु
prāṇayitāsu
|