Sanskrit tools

Sanskrit declension


Declension of प्राणयित prāṇayita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणयितम् prāṇayitam
प्राणयिते prāṇayite
प्राणयितानि prāṇayitāni
Vocative प्राणयित prāṇayita
प्राणयिते prāṇayite
प्राणयितानि prāṇayitāni
Accusative प्राणयितम् prāṇayitam
प्राणयिते prāṇayite
प्राणयितानि prāṇayitāni
Instrumental प्राणयितेन prāṇayitena
प्राणयिताभ्याम् prāṇayitābhyām
प्राणयितैः prāṇayitaiḥ
Dative प्राणयिताय prāṇayitāya
प्राणयिताभ्याम् prāṇayitābhyām
प्राणयितेभ्यः prāṇayitebhyaḥ
Ablative प्राणयितात् prāṇayitāt
प्राणयिताभ्याम् prāṇayitābhyām
प्राणयितेभ्यः prāṇayitebhyaḥ
Genitive प्राणयितस्य prāṇayitasya
प्राणयितयोः prāṇayitayoḥ
प्राणयितानाम् prāṇayitānām
Locative प्राणयिते prāṇayite
प्राणयितयोः prāṇayitayoḥ
प्राणयितेषु prāṇayiteṣu