| Singular | Dual | Plural |
Nominativo |
प्राणयितम्
prāṇayitam
|
प्राणयिते
prāṇayite
|
प्राणयितानि
prāṇayitāni
|
Vocativo |
प्राणयित
prāṇayita
|
प्राणयिते
prāṇayite
|
प्राणयितानि
prāṇayitāni
|
Acusativo |
प्राणयितम्
prāṇayitam
|
प्राणयिते
prāṇayite
|
प्राणयितानि
prāṇayitāni
|
Instrumental |
प्राणयितेन
prāṇayitena
|
प्राणयिताभ्याम्
prāṇayitābhyām
|
प्राणयितैः
prāṇayitaiḥ
|
Dativo |
प्राणयिताय
prāṇayitāya
|
प्राणयिताभ्याम्
prāṇayitābhyām
|
प्राणयितेभ्यः
prāṇayitebhyaḥ
|
Ablativo |
प्राणयितात्
prāṇayitāt
|
प्राणयिताभ्याम्
prāṇayitābhyām
|
प्राणयितेभ्यः
prāṇayitebhyaḥ
|
Genitivo |
प्राणयितस्य
prāṇayitasya
|
प्राणयितयोः
prāṇayitayoḥ
|
प्राणयितानाम्
prāṇayitānām
|
Locativo |
प्राणयिते
prāṇayite
|
प्राणयितयोः
prāṇayitayoḥ
|
प्राणयितेषु
prāṇayiteṣu
|