| Singular | Dual | Plural |
Nominative |
प्राणिघातिनी
prāṇighātinī
|
प्राणिघातिन्यौ
prāṇighātinyau
|
प्राणिघातिन्यः
prāṇighātinyaḥ
|
Vocative |
प्राणिघातिनि
prāṇighātini
|
प्राणिघातिन्यौ
prāṇighātinyau
|
प्राणिघातिन्यः
prāṇighātinyaḥ
|
Accusative |
प्राणिघातिनीम्
prāṇighātinīm
|
प्राणिघातिन्यौ
prāṇighātinyau
|
प्राणिघातिनीः
prāṇighātinīḥ
|
Instrumental |
प्राणिघातिन्या
prāṇighātinyā
|
प्राणिघातिनीभ्याम्
prāṇighātinībhyām
|
प्राणिघातिनीभिः
prāṇighātinībhiḥ
|
Dative |
प्राणिघातिन्यै
prāṇighātinyai
|
प्राणिघातिनीभ्याम्
prāṇighātinībhyām
|
प्राणिघातिनीभ्यः
prāṇighātinībhyaḥ
|
Ablative |
प्राणिघातिन्याः
prāṇighātinyāḥ
|
प्राणिघातिनीभ्याम्
prāṇighātinībhyām
|
प्राणिघातिनीभ्यः
prāṇighātinībhyaḥ
|
Genitive |
प्राणिघातिन्याः
prāṇighātinyāḥ
|
प्राणिघातिन्योः
prāṇighātinyoḥ
|
प्राणिघातिनीनाम्
prāṇighātinīnām
|
Locative |
प्राणिघातिन्याम्
prāṇighātinyām
|
प्राणिघातिन्योः
prāṇighātinyoḥ
|
प्राणिघातिनीषु
prāṇighātinīṣu
|