Sanskrit tools

Sanskrit declension


Declension of प्राणिघातिनी prāṇighātinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राणिघातिनी prāṇighātinī
प्राणिघातिन्यौ prāṇighātinyau
प्राणिघातिन्यः prāṇighātinyaḥ
Vocative प्राणिघातिनि prāṇighātini
प्राणिघातिन्यौ prāṇighātinyau
प्राणिघातिन्यः prāṇighātinyaḥ
Accusative प्राणिघातिनीम् prāṇighātinīm
प्राणिघातिन्यौ prāṇighātinyau
प्राणिघातिनीः prāṇighātinīḥ
Instrumental प्राणिघातिन्या prāṇighātinyā
प्राणिघातिनीभ्याम् prāṇighātinībhyām
प्राणिघातिनीभिः prāṇighātinībhiḥ
Dative प्राणिघातिन्यै prāṇighātinyai
प्राणिघातिनीभ्याम् prāṇighātinībhyām
प्राणिघातिनीभ्यः prāṇighātinībhyaḥ
Ablative प्राणिघातिन्याः prāṇighātinyāḥ
प्राणिघातिनीभ्याम् prāṇighātinībhyām
प्राणिघातिनीभ्यः prāṇighātinībhyaḥ
Genitive प्राणिघातिन्याः prāṇighātinyāḥ
प्राणिघातिन्योः prāṇighātinyoḥ
प्राणिघातिनीनाम् prāṇighātinīnām
Locative प्राणिघातिन्याम् prāṇighātinyām
प्राणिघातिन्योः prāṇighātinyoḥ
प्राणिघातिनीषु prāṇighātinīṣu