Singular | Dual | Plural | |
Nominative |
प्राणिघाति
prāṇighāti |
प्राणिघातिनी
prāṇighātinī |
प्राणिघातीनि
prāṇighātīni |
Vocative |
प्राणिघाति
prāṇighāti प्राणिघातिन् prāṇighātin |
प्राणिघातिनी
prāṇighātinī |
प्राणिघातीनि
prāṇighātīni |
Accusative |
प्राणिघाति
prāṇighāti |
प्राणिघातिनी
prāṇighātinī |
प्राणिघातीनि
prāṇighātīni |
Instrumental |
प्राणिघातिना
prāṇighātinā |
प्राणिघातिभ्याम्
prāṇighātibhyām |
प्राणिघातिभिः
prāṇighātibhiḥ |
Dative |
प्राणिघातिने
prāṇighātine |
प्राणिघातिभ्याम्
prāṇighātibhyām |
प्राणिघातिभ्यः
prāṇighātibhyaḥ |
Ablative |
प्राणिघातिनः
prāṇighātinaḥ |
प्राणिघातिभ्याम्
prāṇighātibhyām |
प्राणिघातिभ्यः
prāṇighātibhyaḥ |
Genitive |
प्राणिघातिनः
prāṇighātinaḥ |
प्राणिघातिनोः
prāṇighātinoḥ |
प्राणिघातिनाम्
prāṇighātinām |
Locative |
प्राणिघातिनि
prāṇighātini |
प्राणिघातिनोः
prāṇighātinoḥ |
प्राणिघातिषु
prāṇighātiṣu |