Sanskrit tools

Sanskrit declension


Declension of प्राणिघातिन् prāṇighātin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्राणिघाति prāṇighāti
प्राणिघातिनी prāṇighātinī
प्राणिघातीनि prāṇighātīni
Vocative प्राणिघाति prāṇighāti
प्राणिघातिन् prāṇighātin
प्राणिघातिनी prāṇighātinī
प्राणिघातीनि prāṇighātīni
Accusative प्राणिघाति prāṇighāti
प्राणिघातिनी prāṇighātinī
प्राणिघातीनि prāṇighātīni
Instrumental प्राणिघातिना prāṇighātinā
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभिः prāṇighātibhiḥ
Dative प्राणिघातिने prāṇighātine
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभ्यः prāṇighātibhyaḥ
Ablative प्राणिघातिनः prāṇighātinaḥ
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभ्यः prāṇighātibhyaḥ
Genitive प्राणिघातिनः prāṇighātinaḥ
प्राणिघातिनोः prāṇighātinoḥ
प्राणिघातिनाम् prāṇighātinām
Locative प्राणिघातिनि prāṇighātini
प्राणिघातिनोः prāṇighātinoḥ
प्राणिघातिषु prāṇighātiṣu