Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राणिघातिन् prāṇighātin, n.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo प्राणिघाति prāṇighāti
प्राणिघातिनी prāṇighātinī
प्राणिघातीनि prāṇighātīni
Vocativo प्राणिघाति prāṇighāti
प्राणिघातिन् prāṇighātin
प्राणिघातिनी prāṇighātinī
प्राणिघातीनि prāṇighātīni
Acusativo प्राणिघाति prāṇighāti
प्राणिघातिनी prāṇighātinī
प्राणिघातीनि prāṇighātīni
Instrumental प्राणिघातिना prāṇighātinā
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभिः prāṇighātibhiḥ
Dativo प्राणिघातिने prāṇighātine
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभ्यः prāṇighātibhyaḥ
Ablativo प्राणिघातिनः prāṇighātinaḥ
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभ्यः prāṇighātibhyaḥ
Genitivo प्राणिघातिनः prāṇighātinaḥ
प्राणिघातिनोः prāṇighātinoḥ
प्राणिघातिनाम् prāṇighātinām
Locativo प्राणिघातिनि prāṇighātini
प्राणिघातिनोः prāṇighātinoḥ
प्राणिघातिषु prāṇighātiṣu