Sanskrit tools

Sanskrit declension


Declension of प्राणिजात prāṇijāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिजातम् prāṇijātam
प्राणिजाते prāṇijāte
प्राणिजातानि prāṇijātāni
Vocative प्राणिजात prāṇijāta
प्राणिजाते prāṇijāte
प्राणिजातानि prāṇijātāni
Accusative प्राणिजातम् prāṇijātam
प्राणिजाते prāṇijāte
प्राणिजातानि prāṇijātāni
Instrumental प्राणिजातेन prāṇijātena
प्राणिजाताभ्याम् prāṇijātābhyām
प्राणिजातैः prāṇijātaiḥ
Dative प्राणिजाताय prāṇijātāya
प्राणिजाताभ्याम् prāṇijātābhyām
प्राणिजातेभ्यः prāṇijātebhyaḥ
Ablative प्राणिजातात् prāṇijātāt
प्राणिजाताभ्याम् prāṇijātābhyām
प्राणिजातेभ्यः prāṇijātebhyaḥ
Genitive प्राणिजातस्य prāṇijātasya
प्राणिजातयोः prāṇijātayoḥ
प्राणिजातानाम् prāṇijātānām
Locative प्राणिजाते prāṇijāte
प्राणिजातयोः prāṇijātayoḥ
प्राणिजातेषु prāṇijāteṣu