| Singular | Dual | Plural |
Nominative |
प्राणिजातम्
prāṇijātam
|
प्राणिजाते
prāṇijāte
|
प्राणिजातानि
prāṇijātāni
|
Vocative |
प्राणिजात
prāṇijāta
|
प्राणिजाते
prāṇijāte
|
प्राणिजातानि
prāṇijātāni
|
Accusative |
प्राणिजातम्
prāṇijātam
|
प्राणिजाते
prāṇijāte
|
प्राणिजातानि
prāṇijātāni
|
Instrumental |
प्राणिजातेन
prāṇijātena
|
प्राणिजाताभ्याम्
prāṇijātābhyām
|
प्राणिजातैः
prāṇijātaiḥ
|
Dative |
प्राणिजाताय
prāṇijātāya
|
प्राणिजाताभ्याम्
prāṇijātābhyām
|
प्राणिजातेभ्यः
prāṇijātebhyaḥ
|
Ablative |
प्राणिजातात्
prāṇijātāt
|
प्राणिजाताभ्याम्
prāṇijātābhyām
|
प्राणिजातेभ्यः
prāṇijātebhyaḥ
|
Genitive |
प्राणिजातस्य
prāṇijātasya
|
प्राणिजातयोः
prāṇijātayoḥ
|
प्राणिजातानाम्
prāṇijātānām
|
Locative |
प्राणिजाते
prāṇijāte
|
प्राणिजातयोः
prāṇijātayoḥ
|
प्राणिजातेषु
prāṇijāteṣu
|