| Singular | Dual | Plural |
Nominativo |
प्राणिजातम्
prāṇijātam
|
प्राणिजाते
prāṇijāte
|
प्राणिजातानि
prāṇijātāni
|
Vocativo |
प्राणिजात
prāṇijāta
|
प्राणिजाते
prāṇijāte
|
प्राणिजातानि
prāṇijātāni
|
Acusativo |
प्राणिजातम्
prāṇijātam
|
प्राणिजाते
prāṇijāte
|
प्राणिजातानि
prāṇijātāni
|
Instrumental |
प्राणिजातेन
prāṇijātena
|
प्राणिजाताभ्याम्
prāṇijātābhyām
|
प्राणिजातैः
prāṇijātaiḥ
|
Dativo |
प्राणिजाताय
prāṇijātāya
|
प्राणिजाताभ्याम्
prāṇijātābhyām
|
प्राणिजातेभ्यः
prāṇijātebhyaḥ
|
Ablativo |
प्राणिजातात्
prāṇijātāt
|
प्राणिजाताभ्याम्
prāṇijātābhyām
|
प्राणिजातेभ्यः
prāṇijātebhyaḥ
|
Genitivo |
प्राणिजातस्य
prāṇijātasya
|
प्राणिजातयोः
prāṇijātayoḥ
|
प्राणिजातानाम्
prāṇijātānām
|
Locativo |
प्राणिजाते
prāṇijāte
|
प्राणिजातयोः
prāṇijātayoḥ
|
प्राणिजातेषु
prāṇijāteṣu
|