Sanskrit tools

Sanskrit declension


Declension of प्राणित्व prāṇitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणित्वम् prāṇitvam
प्राणित्वे prāṇitve
प्राणित्वानि prāṇitvāni
Vocative प्राणित्व prāṇitva
प्राणित्वे prāṇitve
प्राणित्वानि prāṇitvāni
Accusative प्राणित्वम् prāṇitvam
प्राणित्वे prāṇitve
प्राणित्वानि prāṇitvāni
Instrumental प्राणित्वेन prāṇitvena
प्राणित्वाभ्याम् prāṇitvābhyām
प्राणित्वैः prāṇitvaiḥ
Dative प्राणित्वाय prāṇitvāya
प्राणित्वाभ्याम् prāṇitvābhyām
प्राणित्वेभ्यः prāṇitvebhyaḥ
Ablative प्राणित्वात् prāṇitvāt
प्राणित्वाभ्याम् prāṇitvābhyām
प्राणित्वेभ्यः prāṇitvebhyaḥ
Genitive प्राणित्वस्य prāṇitvasya
प्राणित्वयोः prāṇitvayoḥ
प्राणित्वानाम् prāṇitvānām
Locative प्राणित्वे prāṇitve
प्राणित्वयोः prāṇitvayoḥ
प्राणित्वेषु prāṇitveṣu