| Singular | Dual | Plural |
Nominativo |
प्राणित्वम्
prāṇitvam
|
प्राणित्वे
prāṇitve
|
प्राणित्वानि
prāṇitvāni
|
Vocativo |
प्राणित्व
prāṇitva
|
प्राणित्वे
prāṇitve
|
प्राणित्वानि
prāṇitvāni
|
Acusativo |
प्राणित्वम्
prāṇitvam
|
प्राणित्वे
prāṇitve
|
प्राणित्वानि
prāṇitvāni
|
Instrumental |
प्राणित्वेन
prāṇitvena
|
प्राणित्वाभ्याम्
prāṇitvābhyām
|
प्राणित्वैः
prāṇitvaiḥ
|
Dativo |
प्राणित्वाय
prāṇitvāya
|
प्राणित्वाभ्याम्
prāṇitvābhyām
|
प्राणित्वेभ्यः
prāṇitvebhyaḥ
|
Ablativo |
प्राणित्वात्
prāṇitvāt
|
प्राणित्वाभ्याम्
prāṇitvābhyām
|
प्राणित्वेभ्यः
prāṇitvebhyaḥ
|
Genitivo |
प्राणित्वस्य
prāṇitvasya
|
प्राणित्वयोः
prāṇitvayoḥ
|
प्राणित्वानाम्
prāṇitvānām
|
Locativo |
प्राणित्वे
prāṇitve
|
प्राणित्वयोः
prāṇitvayoḥ
|
प्राणित्वेषु
prāṇitveṣu
|