Sanskrit tools

Sanskrit declension


Declension of प्राणिभवा prāṇibhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिभवा prāṇibhavā
प्राणिभवे prāṇibhave
प्राणिभवाः prāṇibhavāḥ
Vocative प्राणिभवे prāṇibhave
प्राणिभवे prāṇibhave
प्राणिभवाः prāṇibhavāḥ
Accusative प्राणिभवाम् prāṇibhavām
प्राणिभवे prāṇibhave
प्राणिभवाः prāṇibhavāḥ
Instrumental प्राणिभवया prāṇibhavayā
प्राणिभवाभ्याम् prāṇibhavābhyām
प्राणिभवाभिः prāṇibhavābhiḥ
Dative प्राणिभवायै prāṇibhavāyai
प्राणिभवाभ्याम् prāṇibhavābhyām
प्राणिभवाभ्यः prāṇibhavābhyaḥ
Ablative प्राणिभवायाः prāṇibhavāyāḥ
प्राणिभवाभ्याम् prāṇibhavābhyām
प्राणिभवाभ्यः prāṇibhavābhyaḥ
Genitive प्राणिभवायाः prāṇibhavāyāḥ
प्राणिभवयोः prāṇibhavayoḥ
प्राणिभवानाम् prāṇibhavānām
Locative प्राणिभवायाम् prāṇibhavāyām
प्राणिभवयोः prāṇibhavayoḥ
प्राणिभवासु prāṇibhavāsu