| Singular | Dual | Plural |
Nominativo |
प्राणिभवा
prāṇibhavā
|
प्राणिभवे
prāṇibhave
|
प्राणिभवाः
prāṇibhavāḥ
|
Vocativo |
प्राणिभवे
prāṇibhave
|
प्राणिभवे
prāṇibhave
|
प्राणिभवाः
prāṇibhavāḥ
|
Acusativo |
प्राणिभवाम्
prāṇibhavām
|
प्राणिभवे
prāṇibhave
|
प्राणिभवाः
prāṇibhavāḥ
|
Instrumental |
प्राणिभवया
prāṇibhavayā
|
प्राणिभवाभ्याम्
prāṇibhavābhyām
|
प्राणिभवाभिः
prāṇibhavābhiḥ
|
Dativo |
प्राणिभवायै
prāṇibhavāyai
|
प्राणिभवाभ्याम्
prāṇibhavābhyām
|
प्राणिभवाभ्यः
prāṇibhavābhyaḥ
|
Ablativo |
प्राणिभवायाः
prāṇibhavāyāḥ
|
प्राणिभवाभ्याम्
prāṇibhavābhyām
|
प्राणिभवाभ्यः
prāṇibhavābhyaḥ
|
Genitivo |
प्राणिभवायाः
prāṇibhavāyāḥ
|
प्राणिभवयोः
prāṇibhavayoḥ
|
प्राणिभवानाम्
prāṇibhavānām
|
Locativo |
प्राणिभवायाम्
prāṇibhavāyām
|
प्राणिभवयोः
prāṇibhavayoḥ
|
प्राणिभवासु
prāṇibhavāsu
|