| Singular | Dual | Plural |
Nominative |
प्राणिमान्
prāṇimān
|
प्राणिमन्तौ
prāṇimantau
|
प्राणिमन्तः
prāṇimantaḥ
|
Vocative |
प्राणिमन्
prāṇiman
|
प्राणिमन्तौ
prāṇimantau
|
प्राणिमन्तः
prāṇimantaḥ
|
Accusative |
प्राणिमन्तम्
prāṇimantam
|
प्राणिमन्तौ
prāṇimantau
|
प्राणिमतः
prāṇimataḥ
|
Instrumental |
प्राणिमता
prāṇimatā
|
प्राणिमद्भ्याम्
prāṇimadbhyām
|
प्राणिमद्भिः
prāṇimadbhiḥ
|
Dative |
प्राणिमते
prāṇimate
|
प्राणिमद्भ्याम्
prāṇimadbhyām
|
प्राणिमद्भ्यः
prāṇimadbhyaḥ
|
Ablative |
प्राणिमतः
prāṇimataḥ
|
प्राणिमद्भ्याम्
prāṇimadbhyām
|
प्राणिमद्भ्यः
prāṇimadbhyaḥ
|
Genitive |
प्राणिमतः
prāṇimataḥ
|
प्राणिमतोः
prāṇimatoḥ
|
प्राणिमताम्
prāṇimatām
|
Locative |
प्राणिमति
prāṇimati
|
प्राणिमतोः
prāṇimatoḥ
|
प्राणिमत्सु
prāṇimatsu
|