Sanskrit tools

Sanskrit declension


Declension of प्राणिमत् prāṇimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्राणिमान् prāṇimān
प्राणिमन्तौ prāṇimantau
प्राणिमन्तः prāṇimantaḥ
Vocative प्राणिमन् prāṇiman
प्राणिमन्तौ prāṇimantau
प्राणिमन्तः prāṇimantaḥ
Accusative प्राणिमन्तम् prāṇimantam
प्राणिमन्तौ prāṇimantau
प्राणिमतः prāṇimataḥ
Instrumental प्राणिमता prāṇimatā
प्राणिमद्भ्याम् prāṇimadbhyām
प्राणिमद्भिः prāṇimadbhiḥ
Dative प्राणिमते prāṇimate
प्राणिमद्भ्याम् prāṇimadbhyām
प्राणिमद्भ्यः prāṇimadbhyaḥ
Ablative प्राणिमतः prāṇimataḥ
प्राणिमद्भ्याम् prāṇimadbhyām
प्राणिमद्भ्यः prāṇimadbhyaḥ
Genitive प्राणिमतः prāṇimataḥ
प्राणिमतोः prāṇimatoḥ
प्राणिमताम् prāṇimatām
Locative प्राणिमति prāṇimati
प्राणिमतोः prāṇimatoḥ
प्राणिमत्सु prāṇimatsu