| Singular | Dual | Plural |
Nominativo |
प्राणिमान्
prāṇimān
|
प्राणिमन्तौ
prāṇimantau
|
प्राणिमन्तः
prāṇimantaḥ
|
Vocativo |
प्राणिमन्
prāṇiman
|
प्राणिमन्तौ
prāṇimantau
|
प्राणिमन्तः
prāṇimantaḥ
|
Acusativo |
प्राणिमन्तम्
prāṇimantam
|
प्राणिमन्तौ
prāṇimantau
|
प्राणिमतः
prāṇimataḥ
|
Instrumental |
प्राणिमता
prāṇimatā
|
प्राणिमद्भ्याम्
prāṇimadbhyām
|
प्राणिमद्भिः
prāṇimadbhiḥ
|
Dativo |
प्राणिमते
prāṇimate
|
प्राणिमद्भ्याम्
prāṇimadbhyām
|
प्राणिमद्भ्यः
prāṇimadbhyaḥ
|
Ablativo |
प्राणिमतः
prāṇimataḥ
|
प्राणिमद्भ्याम्
prāṇimadbhyām
|
प्राणिमद्भ्यः
prāṇimadbhyaḥ
|
Genitivo |
प्राणिमतः
prāṇimataḥ
|
प्राणिमतोः
prāṇimatoḥ
|
प्राणिमताम्
prāṇimatām
|
Locativo |
प्राणिमति
prāṇimati
|
प्राणिमतोः
prāṇimatoḥ
|
प्राणिमत्सु
prāṇimatsu
|