Sanskrit tools

Sanskrit declension


Declension of प्राणिवधप्रायश्चित्त prāṇivadhaprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिवधप्रायश्चित्तम् prāṇivadhaprāyaścittam
प्राणिवधप्रायश्चित्ते prāṇivadhaprāyaścitte
प्राणिवधप्रायश्चित्तानि prāṇivadhaprāyaścittāni
Vocative प्राणिवधप्रायश्चित्त prāṇivadhaprāyaścitta
प्राणिवधप्रायश्चित्ते prāṇivadhaprāyaścitte
प्राणिवधप्रायश्चित्तानि prāṇivadhaprāyaścittāni
Accusative प्राणिवधप्रायश्चित्तम् prāṇivadhaprāyaścittam
प्राणिवधप्रायश्चित्ते prāṇivadhaprāyaścitte
प्राणिवधप्रायश्चित्तानि prāṇivadhaprāyaścittāni
Instrumental प्राणिवधप्रायश्चित्तेन prāṇivadhaprāyaścittena
प्राणिवधप्रायश्चित्ताभ्याम् prāṇivadhaprāyaścittābhyām
प्राणिवधप्रायश्चित्तैः prāṇivadhaprāyaścittaiḥ
Dative प्राणिवधप्रायश्चित्ताय prāṇivadhaprāyaścittāya
प्राणिवधप्रायश्चित्ताभ्याम् prāṇivadhaprāyaścittābhyām
प्राणिवधप्रायश्चित्तेभ्यः prāṇivadhaprāyaścittebhyaḥ
Ablative प्राणिवधप्रायश्चित्तात् prāṇivadhaprāyaścittāt
प्राणिवधप्रायश्चित्ताभ्याम् prāṇivadhaprāyaścittābhyām
प्राणिवधप्रायश्चित्तेभ्यः prāṇivadhaprāyaścittebhyaḥ
Genitive प्राणिवधप्रायश्चित्तस्य prāṇivadhaprāyaścittasya
प्राणिवधप्रायश्चित्तयोः prāṇivadhaprāyaścittayoḥ
प्राणिवधप्रायश्चित्तानाम् prāṇivadhaprāyaścittānām
Locative प्राणिवधप्रायश्चित्ते prāṇivadhaprāyaścitte
प्राणिवधप्रायश्चित्तयोः prāṇivadhaprāyaścittayoḥ
प्राणिवधप्रायश्चित्तेषु prāṇivadhaprāyaścitteṣu