| Singular | Dual | Plural |
Nominativo |
प्राणिवधप्रायश्चित्तम्
prāṇivadhaprāyaścittam
|
प्राणिवधप्रायश्चित्ते
prāṇivadhaprāyaścitte
|
प्राणिवधप्रायश्चित्तानि
prāṇivadhaprāyaścittāni
|
Vocativo |
प्राणिवधप्रायश्चित्त
prāṇivadhaprāyaścitta
|
प्राणिवधप्रायश्चित्ते
prāṇivadhaprāyaścitte
|
प्राणिवधप्रायश्चित्तानि
prāṇivadhaprāyaścittāni
|
Acusativo |
प्राणिवधप्रायश्चित्तम्
prāṇivadhaprāyaścittam
|
प्राणिवधप्रायश्चित्ते
prāṇivadhaprāyaścitte
|
प्राणिवधप्रायश्चित्तानि
prāṇivadhaprāyaścittāni
|
Instrumental |
प्राणिवधप्रायश्चित्तेन
prāṇivadhaprāyaścittena
|
प्राणिवधप्रायश्चित्ताभ्याम्
prāṇivadhaprāyaścittābhyām
|
प्राणिवधप्रायश्चित्तैः
prāṇivadhaprāyaścittaiḥ
|
Dativo |
प्राणिवधप्रायश्चित्ताय
prāṇivadhaprāyaścittāya
|
प्राणिवधप्रायश्चित्ताभ्याम्
prāṇivadhaprāyaścittābhyām
|
प्राणिवधप्रायश्चित्तेभ्यः
prāṇivadhaprāyaścittebhyaḥ
|
Ablativo |
प्राणिवधप्रायश्चित्तात्
prāṇivadhaprāyaścittāt
|
प्राणिवधप्रायश्चित्ताभ्याम्
prāṇivadhaprāyaścittābhyām
|
प्राणिवधप्रायश्चित्तेभ्यः
prāṇivadhaprāyaścittebhyaḥ
|
Genitivo |
प्राणिवधप्रायश्चित्तस्य
prāṇivadhaprāyaścittasya
|
प्राणिवधप्रायश्चित्तयोः
prāṇivadhaprāyaścittayoḥ
|
प्राणिवधप्रायश्चित्तानाम्
prāṇivadhaprāyaścittānām
|
Locativo |
प्राणिवधप्रायश्चित्ते
prāṇivadhaprāyaścitte
|
प्राणिवधप्रायश्चित्तयोः
prāṇivadhaprāyaścittayoḥ
|
प्राणिवधप्रायश्चित्तेषु
prāṇivadhaprāyaścitteṣu
|