Sanskrit tools

Sanskrit declension


Declension of प्राणिस्वन prāṇisvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिस्वनः prāṇisvanaḥ
प्राणिस्वनौ prāṇisvanau
प्राणिस्वनाः prāṇisvanāḥ
Vocative प्राणिस्वन prāṇisvana
प्राणिस्वनौ prāṇisvanau
प्राणिस्वनाः prāṇisvanāḥ
Accusative प्राणिस्वनम् prāṇisvanam
प्राणिस्वनौ prāṇisvanau
प्राणिस्वनान् prāṇisvanān
Instrumental प्राणिस्वनेन prāṇisvanena
प्राणिस्वनाभ्याम् prāṇisvanābhyām
प्राणिस्वनैः prāṇisvanaiḥ
Dative प्राणिस्वनाय prāṇisvanāya
प्राणिस्वनाभ्याम् prāṇisvanābhyām
प्राणिस्वनेभ्यः prāṇisvanebhyaḥ
Ablative प्राणिस्वनात् prāṇisvanāt
प्राणिस्वनाभ्याम् prāṇisvanābhyām
प्राणिस्वनेभ्यः prāṇisvanebhyaḥ
Genitive प्राणिस्वनस्य prāṇisvanasya
प्राणिस्वनयोः prāṇisvanayoḥ
प्राणिस्वनानाम् prāṇisvanānām
Locative प्राणिस्वने prāṇisvane
प्राणिस्वनयोः prāṇisvanayoḥ
प्राणिस्वनेषु prāṇisvaneṣu