| Singular | Dual | Plural |
Nominativo |
प्राणिस्वनः
prāṇisvanaḥ
|
प्राणिस्वनौ
prāṇisvanau
|
प्राणिस्वनाः
prāṇisvanāḥ
|
Vocativo |
प्राणिस्वन
prāṇisvana
|
प्राणिस्वनौ
prāṇisvanau
|
प्राणिस्वनाः
prāṇisvanāḥ
|
Acusativo |
प्राणिस्वनम्
prāṇisvanam
|
प्राणिस्वनौ
prāṇisvanau
|
प्राणिस्वनान्
prāṇisvanān
|
Instrumental |
प्राणिस्वनेन
prāṇisvanena
|
प्राणिस्वनाभ्याम्
prāṇisvanābhyām
|
प्राणिस्वनैः
prāṇisvanaiḥ
|
Dativo |
प्राणिस्वनाय
prāṇisvanāya
|
प्राणिस्वनाभ्याम्
prāṇisvanābhyām
|
प्राणिस्वनेभ्यः
prāṇisvanebhyaḥ
|
Ablativo |
प्राणिस्वनात्
prāṇisvanāt
|
प्राणिस्वनाभ्याम्
prāṇisvanābhyām
|
प्राणिस्वनेभ्यः
prāṇisvanebhyaḥ
|
Genitivo |
प्राणिस्वनस्य
prāṇisvanasya
|
प्राणिस्वनयोः
prāṇisvanayoḥ
|
प्राणिस्वनानाम्
prāṇisvanānām
|
Locativo |
प्राणिस्वने
prāṇisvane
|
प्राणिस्वनयोः
prāṇisvanayoḥ
|
प्राणिस्वनेषु
prāṇisvaneṣu
|