Sanskrit tools

Sanskrit declension


Declension of प्राणिहिंसा prāṇihiṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिहिंसा prāṇihiṁsā
प्राणिहिंसे prāṇihiṁse
प्राणिहिंसाः prāṇihiṁsāḥ
Vocative प्राणिहिंसे prāṇihiṁse
प्राणिहिंसे prāṇihiṁse
प्राणिहिंसाः prāṇihiṁsāḥ
Accusative प्राणिहिंसाम् prāṇihiṁsām
प्राणिहिंसे prāṇihiṁse
प्राणिहिंसाः prāṇihiṁsāḥ
Instrumental प्राणिहिंसया prāṇihiṁsayā
प्राणिहिंसाभ्याम् prāṇihiṁsābhyām
प्राणिहिंसाभिः prāṇihiṁsābhiḥ
Dative प्राणिहिंसायै prāṇihiṁsāyai
प्राणिहिंसाभ्याम् prāṇihiṁsābhyām
प्राणिहिंसाभ्यः prāṇihiṁsābhyaḥ
Ablative प्राणिहिंसायाः prāṇihiṁsāyāḥ
प्राणिहिंसाभ्याम् prāṇihiṁsābhyām
प्राणिहिंसाभ्यः prāṇihiṁsābhyaḥ
Genitive प्राणिहिंसायाः prāṇihiṁsāyāḥ
प्राणिहिंसयोः prāṇihiṁsayoḥ
प्राणिहिंसानाम् prāṇihiṁsānām
Locative प्राणिहिंसायाम् prāṇihiṁsāyām
प्राणिहिंसयोः prāṇihiṁsayoḥ
प्राणिहिंसासु prāṇihiṁsāsu