| Singular | Dual | Plural |
Nominativo |
प्राणिहिंसा
prāṇihiṁsā
|
प्राणिहिंसे
prāṇihiṁse
|
प्राणिहिंसाः
prāṇihiṁsāḥ
|
Vocativo |
प्राणिहिंसे
prāṇihiṁse
|
प्राणिहिंसे
prāṇihiṁse
|
प्राणिहिंसाः
prāṇihiṁsāḥ
|
Acusativo |
प्राणिहिंसाम्
prāṇihiṁsām
|
प्राणिहिंसे
prāṇihiṁse
|
प्राणिहिंसाः
prāṇihiṁsāḥ
|
Instrumental |
प्राणिहिंसया
prāṇihiṁsayā
|
प्राणिहिंसाभ्याम्
prāṇihiṁsābhyām
|
प्राणिहिंसाभिः
prāṇihiṁsābhiḥ
|
Dativo |
प्राणिहिंसायै
prāṇihiṁsāyai
|
प्राणिहिंसाभ्याम्
prāṇihiṁsābhyām
|
प्राणिहिंसाभ्यः
prāṇihiṁsābhyaḥ
|
Ablativo |
प्राणिहिंसायाः
prāṇihiṁsāyāḥ
|
प्राणिहिंसाभ्याम्
prāṇihiṁsābhyām
|
प्राणिहिंसाभ्यः
prāṇihiṁsābhyaḥ
|
Genitivo |
प्राणिहिंसायाः
prāṇihiṁsāyāḥ
|
प्राणिहिंसयोः
prāṇihiṁsayoḥ
|
प्राणिहिंसानाम्
prāṇihiṁsānām
|
Locativo |
प्राणिहिंसायाम्
prāṇihiṁsāyām
|
प्राणिहिंसयोः
prāṇihiṁsayoḥ
|
प्राणिहिंसासु
prāṇihiṁsāsu
|