Sanskrit tools

Sanskrit declension


Declension of अप्रियभागिन् apriyabhāgin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अप्रियभागी apriyabhāgī
अप्रियभागिणौ apriyabhāgiṇau
अप्रियभागिणः apriyabhāgiṇaḥ
Vocative अप्रियभागिन् apriyabhāgin
अप्रियभागिणौ apriyabhāgiṇau
अप्रियभागिणः apriyabhāgiṇaḥ
Accusative अप्रियभागिणम् apriyabhāgiṇam
अप्रियभागिणौ apriyabhāgiṇau
अप्रियभागिणः apriyabhāgiṇaḥ
Instrumental अप्रियभागिणा apriyabhāgiṇā
अप्रियभागिभ्याम् apriyabhāgibhyām
अप्रियभागिभिः apriyabhāgibhiḥ
Dative अप्रियभागिणे apriyabhāgiṇe
अप्रियभागिभ्याम् apriyabhāgibhyām
अप्रियभागिभ्यः apriyabhāgibhyaḥ
Ablative अप्रियभागिणः apriyabhāgiṇaḥ
अप्रियभागिभ्याम् apriyabhāgibhyām
अप्रियभागिभ्यः apriyabhāgibhyaḥ
Genitive अप्रियभागिणः apriyabhāgiṇaḥ
अप्रियभागिणोः apriyabhāgiṇoḥ
अप्रियभागिणम् apriyabhāgiṇam
Locative अप्रियभागिणि apriyabhāgiṇi
अप्रियभागिणोः apriyabhāgiṇoḥ
अप्रियभागिषु apriyabhāgiṣu