| Singular | Dual | Plural |
Nominative |
अप्रियभागी
apriyabhāgī
|
अप्रियभागिणौ
apriyabhāgiṇau
|
अप्रियभागिणः
apriyabhāgiṇaḥ
|
Vocative |
अप्रियभागिन्
apriyabhāgin
|
अप्रियभागिणौ
apriyabhāgiṇau
|
अप्रियभागिणः
apriyabhāgiṇaḥ
|
Accusative |
अप्रियभागिणम्
apriyabhāgiṇam
|
अप्रियभागिणौ
apriyabhāgiṇau
|
अप्रियभागिणः
apriyabhāgiṇaḥ
|
Instrumental |
अप्रियभागिणा
apriyabhāgiṇā
|
अप्रियभागिभ्याम्
apriyabhāgibhyām
|
अप्रियभागिभिः
apriyabhāgibhiḥ
|
Dative |
अप्रियभागिणे
apriyabhāgiṇe
|
अप्रियभागिभ्याम्
apriyabhāgibhyām
|
अप्रियभागिभ्यः
apriyabhāgibhyaḥ
|
Ablative |
अप्रियभागिणः
apriyabhāgiṇaḥ
|
अप्रियभागिभ्याम्
apriyabhāgibhyām
|
अप्रियभागिभ्यः
apriyabhāgibhyaḥ
|
Genitive |
अप्रियभागिणः
apriyabhāgiṇaḥ
|
अप्रियभागिणोः
apriyabhāgiṇoḥ
|
अप्रियभागिणम्
apriyabhāgiṇam
|
Locative |
अप्रियभागिणि
apriyabhāgiṇi
|
अप्रियभागिणोः
apriyabhāgiṇoḥ
|
अप्रियभागिषु
apriyabhāgiṣu
|