Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अप्रियभागिन् apriyabhāgin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo अप्रियभागी apriyabhāgī
अप्रियभागिणौ apriyabhāgiṇau
अप्रियभागिणः apriyabhāgiṇaḥ
Vocativo अप्रियभागिन् apriyabhāgin
अप्रियभागिणौ apriyabhāgiṇau
अप्रियभागिणः apriyabhāgiṇaḥ
Acusativo अप्रियभागिणम् apriyabhāgiṇam
अप्रियभागिणौ apriyabhāgiṇau
अप्रियभागिणः apriyabhāgiṇaḥ
Instrumental अप्रियभागिणा apriyabhāgiṇā
अप्रियभागिभ्याम् apriyabhāgibhyām
अप्रियभागिभिः apriyabhāgibhiḥ
Dativo अप्रियभागिणे apriyabhāgiṇe
अप्रियभागिभ्याम् apriyabhāgibhyām
अप्रियभागिभ्यः apriyabhāgibhyaḥ
Ablativo अप्रियभागिणः apriyabhāgiṇaḥ
अप्रियभागिभ्याम् apriyabhāgibhyām
अप्रियभागिभ्यः apriyabhāgibhyaḥ
Genitivo अप्रियभागिणः apriyabhāgiṇaḥ
अप्रियभागिणोः apriyabhāgiṇoḥ
अप्रियभागिणम् apriyabhāgiṇam
Locativo अप्रियभागिणि apriyabhāgiṇi
अप्रियभागिणोः apriyabhāgiṇoḥ
अप्रियभागिषु apriyabhāgiṣu