Sanskrit tools

Sanskrit declension


Declension of प्राणिहित prāṇihita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिहितम् prāṇihitam
प्राणिहिते prāṇihite
प्राणिहितानि prāṇihitāni
Vocative प्राणिहित prāṇihita
प्राणिहिते prāṇihite
प्राणिहितानि prāṇihitāni
Accusative प्राणिहितम् prāṇihitam
प्राणिहिते prāṇihite
प्राणिहितानि prāṇihitāni
Instrumental प्राणिहितेन prāṇihitena
प्राणिहिताभ्याम् prāṇihitābhyām
प्राणिहितैः prāṇihitaiḥ
Dative प्राणिहिताय prāṇihitāya
प्राणिहिताभ्याम् prāṇihitābhyām
प्राणिहितेभ्यः prāṇihitebhyaḥ
Ablative प्राणिहितात् prāṇihitāt
प्राणिहिताभ्याम् prāṇihitābhyām
प्राणिहितेभ्यः prāṇihitebhyaḥ
Genitive प्राणिहितस्य prāṇihitasya
प्राणिहितयोः prāṇihitayoḥ
प्राणिहितानाम् prāṇihitānām
Locative प्राणिहिते prāṇihite
प्राणिहितयोः prāṇihitayoḥ
प्राणिहितेषु prāṇihiteṣu