| Singular | Dual | Plural |
Nominative |
प्राणिहितम्
prāṇihitam
|
प्राणिहिते
prāṇihite
|
प्राणिहितानि
prāṇihitāni
|
Vocative |
प्राणिहित
prāṇihita
|
प्राणिहिते
prāṇihite
|
प्राणिहितानि
prāṇihitāni
|
Accusative |
प्राणिहितम्
prāṇihitam
|
प्राणिहिते
prāṇihite
|
प्राणिहितानि
prāṇihitāni
|
Instrumental |
प्राणिहितेन
prāṇihitena
|
प्राणिहिताभ्याम्
prāṇihitābhyām
|
प्राणिहितैः
prāṇihitaiḥ
|
Dative |
प्राणिहिताय
prāṇihitāya
|
प्राणिहिताभ्याम्
prāṇihitābhyām
|
प्राणिहितेभ्यः
prāṇihitebhyaḥ
|
Ablative |
प्राणिहितात्
prāṇihitāt
|
प्राणिहिताभ्याम्
prāṇihitābhyām
|
प्राणिहितेभ्यः
prāṇihitebhyaḥ
|
Genitive |
प्राणिहितस्य
prāṇihitasya
|
प्राणिहितयोः
prāṇihitayoḥ
|
प्राणिहितानाम्
prāṇihitānām
|
Locative |
प्राणिहिते
prāṇihite
|
प्राणिहितयोः
prāṇihitayoḥ
|
प्राणिहितेषु
prāṇihiteṣu
|