| Singular | Dual | Plural |
Nominativo |
प्राणिहितम्
prāṇihitam
|
प्राणिहिते
prāṇihite
|
प्राणिहितानि
prāṇihitāni
|
Vocativo |
प्राणिहित
prāṇihita
|
प्राणिहिते
prāṇihite
|
प्राणिहितानि
prāṇihitāni
|
Acusativo |
प्राणिहितम्
prāṇihitam
|
प्राणिहिते
prāṇihite
|
प्राणिहितानि
prāṇihitāni
|
Instrumental |
प्राणिहितेन
prāṇihitena
|
प्राणिहिताभ्याम्
prāṇihitābhyām
|
प्राणिहितैः
prāṇihitaiḥ
|
Dativo |
प्राणिहिताय
prāṇihitāya
|
प्राणिहिताभ्याम्
prāṇihitābhyām
|
प्राणिहितेभ्यः
prāṇihitebhyaḥ
|
Ablativo |
प्राणिहितात्
prāṇihitāt
|
प्राणिहिताभ्याम्
prāṇihitābhyām
|
प्राणिहितेभ्यः
prāṇihitebhyaḥ
|
Genitivo |
प्राणिहितस्य
prāṇihitasya
|
प्राणिहितयोः
prāṇihitayoḥ
|
प्राणिहितानाम्
prāṇihitānām
|
Locativo |
प्राणिहिते
prāṇihite
|
प्राणिहितयोः
prāṇihitayoḥ
|
प्राणिहितेषु
prāṇihiteṣu
|