Sanskrit tools

Sanskrit declension


Declension of प्राणिणिषु prāṇiṇiṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणिणिषु prāṇiṇiṣu
प्राणिणिषुणी prāṇiṇiṣuṇī
प्राणिणिषूणि prāṇiṇiṣūṇi
Vocative प्राणिणिषो prāṇiṇiṣo
प्राणिणिषु prāṇiṇiṣu
प्राणिणिषुणी prāṇiṇiṣuṇī
प्राणिणिषूणि prāṇiṇiṣūṇi
Accusative प्राणिणिषु prāṇiṇiṣu
प्राणिणिषुणी prāṇiṇiṣuṇī
प्राणिणिषूणि prāṇiṇiṣūṇi
Instrumental प्राणिणिषुणा prāṇiṇiṣuṇā
प्राणिणिषुभ्याम् prāṇiṇiṣubhyām
प्राणिणिषुभिः prāṇiṇiṣubhiḥ
Dative प्राणिणिषुणे prāṇiṇiṣuṇe
प्राणिणिषुभ्याम् prāṇiṇiṣubhyām
प्राणिणिषुभ्यः prāṇiṇiṣubhyaḥ
Ablative प्राणिणिषुणः prāṇiṇiṣuṇaḥ
प्राणिणिषुभ्याम् prāṇiṇiṣubhyām
प्राणिणिषुभ्यः prāṇiṇiṣubhyaḥ
Genitive प्राणिणिषुणः prāṇiṇiṣuṇaḥ
प्राणिणिषुणोः prāṇiṇiṣuṇoḥ
प्राणिणिषूणाम् prāṇiṇiṣūṇām
Locative प्राणिणिषुणि prāṇiṇiṣuṇi
प्राणिणिषुणोः prāṇiṇiṣuṇoḥ
प्राणिणिषुषु prāṇiṇiṣuṣu