Singular | Dual | Plural | |
Nominativo |
प्राणिणिषु
prāṇiṇiṣu |
प्राणिणिषुणी
prāṇiṇiṣuṇī |
प्राणिणिषूणि
prāṇiṇiṣūṇi |
Vocativo |
प्राणिणिषो
prāṇiṇiṣo प्राणिणिषु prāṇiṇiṣu |
प्राणिणिषुणी
prāṇiṇiṣuṇī |
प्राणिणिषूणि
prāṇiṇiṣūṇi |
Acusativo |
प्राणिणिषु
prāṇiṇiṣu |
प्राणिणिषुणी
prāṇiṇiṣuṇī |
प्राणिणिषूणि
prāṇiṇiṣūṇi |
Instrumental |
प्राणिणिषुणा
prāṇiṇiṣuṇā |
प्राणिणिषुभ्याम्
prāṇiṇiṣubhyām |
प्राणिणिषुभिः
prāṇiṇiṣubhiḥ |
Dativo |
प्राणिणिषुणे
prāṇiṇiṣuṇe |
प्राणिणिषुभ्याम्
prāṇiṇiṣubhyām |
प्राणिणिषुभ्यः
prāṇiṇiṣubhyaḥ |
Ablativo |
प्राणिणिषुणः
prāṇiṇiṣuṇaḥ |
प्राणिणिषुभ्याम्
prāṇiṇiṣubhyām |
प्राणिणिषुभ्यः
prāṇiṇiṣubhyaḥ |
Genitivo |
प्राणिणिषुणः
prāṇiṇiṣuṇaḥ |
प्राणिणिषुणोः
prāṇiṇiṣuṇoḥ |
प्राणिणिषूणाम्
prāṇiṇiṣūṇām |
Locativo |
प्राणिणिषुणि
prāṇiṇiṣuṇi |
प्राणिणिषुणोः
prāṇiṇiṣuṇoḥ |
प्राणिणिषुषु
prāṇiṇiṣuṣu |