Sanskrit tools

Sanskrit declension


Declension of प्राणतज prāṇataja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणतजः prāṇatajaḥ
प्राणतजौ prāṇatajau
प्राणतजाः prāṇatajāḥ
Vocative प्राणतज prāṇataja
प्राणतजौ prāṇatajau
प्राणतजाः prāṇatajāḥ
Accusative प्राणतजम् prāṇatajam
प्राणतजौ prāṇatajau
प्राणतजान् prāṇatajān
Instrumental प्राणतजेन prāṇatajena
प्राणतजाभ्याम् prāṇatajābhyām
प्राणतजैः prāṇatajaiḥ
Dative प्राणतजाय prāṇatajāya
प्राणतजाभ्याम् prāṇatajābhyām
प्राणतजेभ्यः prāṇatajebhyaḥ
Ablative प्राणतजात् prāṇatajāt
प्राणतजाभ्याम् prāṇatajābhyām
प्राणतजेभ्यः prāṇatajebhyaḥ
Genitive प्राणतजस्य prāṇatajasya
प्राणतजयोः prāṇatajayoḥ
प्राणतजानाम् prāṇatajānām
Locative प्राणतजे prāṇataje
प्राणतजयोः prāṇatajayoḥ
प्राणतजेषु prāṇatajeṣu