| Singular | Dual | Plural |
Nominativo |
प्राणतजः
prāṇatajaḥ
|
प्राणतजौ
prāṇatajau
|
प्राणतजाः
prāṇatajāḥ
|
Vocativo |
प्राणतज
prāṇataja
|
प्राणतजौ
prāṇatajau
|
प्राणतजाः
prāṇatajāḥ
|
Acusativo |
प्राणतजम्
prāṇatajam
|
प्राणतजौ
prāṇatajau
|
प्राणतजान्
prāṇatajān
|
Instrumental |
प्राणतजेन
prāṇatajena
|
प्राणतजाभ्याम्
prāṇatajābhyām
|
प्राणतजैः
prāṇatajaiḥ
|
Dativo |
प्राणतजाय
prāṇatajāya
|
प्राणतजाभ्याम्
prāṇatajābhyām
|
प्राणतजेभ्यः
prāṇatajebhyaḥ
|
Ablativo |
प्राणतजात्
prāṇatajāt
|
प्राणतजाभ्याम्
prāṇatajābhyām
|
प्राणतजेभ्यः
prāṇatajebhyaḥ
|
Genitivo |
प्राणतजस्य
prāṇatajasya
|
प्राणतजयोः
prāṇatajayoḥ
|
प्राणतजानाम्
prāṇatajānām
|
Locativo |
प्राणतजे
prāṇataje
|
प्राणतजयोः
prāṇatajayoḥ
|
प्राणतजेषु
prāṇatajeṣu
|