Sanskrit tools

Sanskrit declension


Declension of प्राणहिता prāṇahitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणहिता prāṇahitā
प्राणहिते prāṇahite
प्राणहिताः prāṇahitāḥ
Vocative प्राणहिते prāṇahite
प्राणहिते prāṇahite
प्राणहिताः prāṇahitāḥ
Accusative प्राणहिताम् prāṇahitām
प्राणहिते prāṇahite
प्राणहिताः prāṇahitāḥ
Instrumental प्राणहितया prāṇahitayā
प्राणहिताभ्याम् prāṇahitābhyām
प्राणहिताभिः prāṇahitābhiḥ
Dative प्राणहितायै prāṇahitāyai
प्राणहिताभ्याम् prāṇahitābhyām
प्राणहिताभ्यः prāṇahitābhyaḥ
Ablative प्राणहितायाः prāṇahitāyāḥ
प्राणहिताभ्याम् prāṇahitābhyām
प्राणहिताभ्यः prāṇahitābhyaḥ
Genitive प्राणहितायाः prāṇahitāyāḥ
प्राणहितयोः prāṇahitayoḥ
प्राणहितानाम् prāṇahitānām
Locative प्राणहितायाम् prāṇahitāyām
प्राणहितयोः prāṇahitayoḥ
प्राणहितासु prāṇahitāsu