| Singular | Dual | Plural |
Nominativo |
प्राणहिता
prāṇahitā
|
प्राणहिते
prāṇahite
|
प्राणहिताः
prāṇahitāḥ
|
Vocativo |
प्राणहिते
prāṇahite
|
प्राणहिते
prāṇahite
|
प्राणहिताः
prāṇahitāḥ
|
Acusativo |
प्राणहिताम्
prāṇahitām
|
प्राणहिते
prāṇahite
|
प्राणहिताः
prāṇahitāḥ
|
Instrumental |
प्राणहितया
prāṇahitayā
|
प्राणहिताभ्याम्
prāṇahitābhyām
|
प्राणहिताभिः
prāṇahitābhiḥ
|
Dativo |
प्राणहितायै
prāṇahitāyai
|
प्राणहिताभ्याम्
prāṇahitābhyām
|
प्राणहिताभ्यः
prāṇahitābhyaḥ
|
Ablativo |
प्राणहितायाः
prāṇahitāyāḥ
|
प्राणहिताभ्याम्
prāṇahitābhyām
|
प्राणहिताभ्यः
prāṇahitābhyaḥ
|
Genitivo |
प्राणहितायाः
prāṇahitāyāḥ
|
प्राणहितयोः
prāṇahitayoḥ
|
प्राणहितानाम्
prāṇahitānām
|
Locativo |
प्राणहितायाम्
prāṇahitāyām
|
प्राणहितयोः
prāṇahitayoḥ
|
प्राणहितासु
prāṇahitāsu
|