Sanskrit tools

Sanskrit declension


Declension of प्राणाहति prāṇāhati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राणाहतिः prāṇāhatiḥ
प्राणाहती prāṇāhatī
प्राणाहतयः prāṇāhatayaḥ
Vocative प्राणाहते prāṇāhate
प्राणाहती prāṇāhatī
प्राणाहतयः prāṇāhatayaḥ
Accusative प्राणाहतिम् prāṇāhatim
प्राणाहती prāṇāhatī
प्राणाहतीन् prāṇāhatīn
Instrumental प्राणाहतिना prāṇāhatinā
प्राणाहतिभ्याम् prāṇāhatibhyām
प्राणाहतिभिः prāṇāhatibhiḥ
Dative प्राणाहतये prāṇāhataye
प्राणाहतिभ्याम् prāṇāhatibhyām
प्राणाहतिभ्यः prāṇāhatibhyaḥ
Ablative प्राणाहतेः prāṇāhateḥ
प्राणाहतिभ्याम् prāṇāhatibhyām
प्राणाहतिभ्यः prāṇāhatibhyaḥ
Genitive प्राणाहतेः prāṇāhateḥ
प्राणाहत्योः prāṇāhatyoḥ
प्राणाहतीनाम् prāṇāhatīnām
Locative प्राणाहतौ prāṇāhatau
प्राणाहत्योः prāṇāhatyoḥ
प्राणाहतिषु prāṇāhatiṣu