| Singular | Dual | Plural |
Nominativo |
प्राणाहतिः
prāṇāhatiḥ
|
प्राणाहती
prāṇāhatī
|
प्राणाहतयः
prāṇāhatayaḥ
|
Vocativo |
प्राणाहते
prāṇāhate
|
प्राणाहती
prāṇāhatī
|
प्राणाहतयः
prāṇāhatayaḥ
|
Acusativo |
प्राणाहतिम्
prāṇāhatim
|
प्राणाहती
prāṇāhatī
|
प्राणाहतीन्
prāṇāhatīn
|
Instrumental |
प्राणाहतिना
prāṇāhatinā
|
प्राणाहतिभ्याम्
prāṇāhatibhyām
|
प्राणाहतिभिः
prāṇāhatibhiḥ
|
Dativo |
प्राणाहतये
prāṇāhataye
|
प्राणाहतिभ्याम्
prāṇāhatibhyām
|
प्राणाहतिभ्यः
prāṇāhatibhyaḥ
|
Ablativo |
प्राणाहतेः
prāṇāhateḥ
|
प्राणाहतिभ्याम्
prāṇāhatibhyām
|
प्राणाहतिभ्यः
prāṇāhatibhyaḥ
|
Genitivo |
प्राणाहतेः
prāṇāhateḥ
|
प्राणाहत्योः
prāṇāhatyoḥ
|
प्राणाहतीनाम्
prāṇāhatīnām
|
Locativo |
प्राणाहतौ
prāṇāhatau
|
प्राणाहत्योः
prāṇāhatyoḥ
|
प्राणाहतिषु
prāṇāhatiṣu
|