Sanskrit tools

Sanskrit declension


Declension of प्रातरनुवाक prātaranuvāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातरनुवाकः prātaranuvākaḥ
प्रातरनुवाकौ prātaranuvākau
प्रातरनुवाकाः prātaranuvākāḥ
Vocative प्रातरनुवाक prātaranuvāka
प्रातरनुवाकौ prātaranuvākau
प्रातरनुवाकाः prātaranuvākāḥ
Accusative प्रातरनुवाकम् prātaranuvākam
प्रातरनुवाकौ prātaranuvākau
प्रातरनुवाकान् prātaranuvākān
Instrumental प्रातरनुवाकेन prātaranuvākena
प्रातरनुवाकाभ्याम् prātaranuvākābhyām
प्रातरनुवाकैः prātaranuvākaiḥ
Dative प्रातरनुवाकाय prātaranuvākāya
प्रातरनुवाकाभ्याम् prātaranuvākābhyām
प्रातरनुवाकेभ्यः prātaranuvākebhyaḥ
Ablative प्रातरनुवाकात् prātaranuvākāt
प्रातरनुवाकाभ्याम् prātaranuvākābhyām
प्रातरनुवाकेभ्यः prātaranuvākebhyaḥ
Genitive प्रातरनुवाकस्य prātaranuvākasya
प्रातरनुवाकयोः prātaranuvākayoḥ
प्रातरनुवाकानाम् prātaranuvākānām
Locative प्रातरनुवाके prātaranuvāke
प्रातरनुवाकयोः prātaranuvākayoḥ
प्रातरनुवाकेषु prātaranuvākeṣu