| Singular | Dual | Plural |
Nominativo |
प्रातरनुवाकः
prātaranuvākaḥ
|
प्रातरनुवाकौ
prātaranuvākau
|
प्रातरनुवाकाः
prātaranuvākāḥ
|
Vocativo |
प्रातरनुवाक
prātaranuvāka
|
प्रातरनुवाकौ
prātaranuvākau
|
प्रातरनुवाकाः
prātaranuvākāḥ
|
Acusativo |
प्रातरनुवाकम्
prātaranuvākam
|
प्रातरनुवाकौ
prātaranuvākau
|
प्रातरनुवाकान्
prātaranuvākān
|
Instrumental |
प्रातरनुवाकेन
prātaranuvākena
|
प्रातरनुवाकाभ्याम्
prātaranuvākābhyām
|
प्रातरनुवाकैः
prātaranuvākaiḥ
|
Dativo |
प्रातरनुवाकाय
prātaranuvākāya
|
प्रातरनुवाकाभ्याम्
prātaranuvākābhyām
|
प्रातरनुवाकेभ्यः
prātaranuvākebhyaḥ
|
Ablativo |
प्रातरनुवाकात्
prātaranuvākāt
|
प्रातरनुवाकाभ्याम्
prātaranuvākābhyām
|
प्रातरनुवाकेभ्यः
prātaranuvākebhyaḥ
|
Genitivo |
प्रातरनुवाकस्य
prātaranuvākasya
|
प्रातरनुवाकयोः
prātaranuvākayoḥ
|
प्रातरनुवाकानाम्
prātaranuvākānām
|
Locativo |
प्रातरनुवाके
prātaranuvāke
|
प्रातरनुवाकयोः
prātaranuvākayoḥ
|
प्रातरनुवाकेषु
prātaranuvākeṣu
|