Sanskrit tools

Sanskrit declension


Declension of प्रातरन्ता prātarantā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातरन्ता prātarantā
प्रातरन्ते prātarante
प्रातरन्ताः prātarantāḥ
Vocative प्रातरन्ते prātarante
प्रातरन्ते prātarante
प्रातरन्ताः prātarantāḥ
Accusative प्रातरन्ताम् prātarantām
प्रातरन्ते prātarante
प्रातरन्ताः prātarantāḥ
Instrumental प्रातरन्तया prātarantayā
प्रातरन्ताभ्याम् prātarantābhyām
प्रातरन्ताभिः prātarantābhiḥ
Dative प्रातरन्तायै prātarantāyai
प्रातरन्ताभ्याम् prātarantābhyām
प्रातरन्ताभ्यः prātarantābhyaḥ
Ablative प्रातरन्तायाः prātarantāyāḥ
प्रातरन्ताभ्याम् prātarantābhyām
प्रातरन्ताभ्यः prātarantābhyaḥ
Genitive प्रातरन्तायाः prātarantāyāḥ
प्रातरन्तयोः prātarantayoḥ
प्रातरन्तानाम् prātarantānām
Locative प्रातरन्तायाम् prātarantāyām
प्रातरन्तयोः prātarantayoḥ
प्रातरन्तासु prātarantāsu