| Singular | Dual | Plural |
Nominativo |
प्रातरन्ता
prātarantā
|
प्रातरन्ते
prātarante
|
प्रातरन्ताः
prātarantāḥ
|
Vocativo |
प्रातरन्ते
prātarante
|
प्रातरन्ते
prātarante
|
प्रातरन्ताः
prātarantāḥ
|
Acusativo |
प्रातरन्ताम्
prātarantām
|
प्रातरन्ते
prātarante
|
प्रातरन्ताः
prātarantāḥ
|
Instrumental |
प्रातरन्तया
prātarantayā
|
प्रातरन्ताभ्याम्
prātarantābhyām
|
प्रातरन्ताभिः
prātarantābhiḥ
|
Dativo |
प्रातरन्तायै
prātarantāyai
|
प्रातरन्ताभ्याम्
prātarantābhyām
|
प्रातरन्ताभ्यः
prātarantābhyaḥ
|
Ablativo |
प्रातरन्तायाः
prātarantāyāḥ
|
प्रातरन्ताभ्याम्
prātarantābhyām
|
प्रातरन्ताभ्यः
prātarantābhyaḥ
|
Genitivo |
प्रातरन्तायाः
prātarantāyāḥ
|
प्रातरन्तयोः
prātarantayoḥ
|
प्रातरन्तानाम्
prātarantānām
|
Locativo |
प्रातरन्तायाम्
prātarantāyām
|
प्रातरन्तयोः
prātarantayoḥ
|
प्रातरन्तासु
prātarantāsu
|