Sanskrit tools

Sanskrit declension


Declension of प्रातरभिवाद prātarabhivāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातरभिवादः prātarabhivādaḥ
प्रातरभिवादौ prātarabhivādau
प्रातरभिवादाः prātarabhivādāḥ
Vocative प्रातरभिवाद prātarabhivāda
प्रातरभिवादौ prātarabhivādau
प्रातरभिवादाः prātarabhivādāḥ
Accusative प्रातरभिवादम् prātarabhivādam
प्रातरभिवादौ prātarabhivādau
प्रातरभिवादान् prātarabhivādān
Instrumental प्रातरभिवादेन prātarabhivādena
प्रातरभिवादाभ्याम् prātarabhivādābhyām
प्रातरभिवादैः prātarabhivādaiḥ
Dative प्रातरभिवादाय prātarabhivādāya
प्रातरभिवादाभ्याम् prātarabhivādābhyām
प्रातरभिवादेभ्यः prātarabhivādebhyaḥ
Ablative प्रातरभिवादात् prātarabhivādāt
प्रातरभिवादाभ्याम् prātarabhivādābhyām
प्रातरभिवादेभ्यः prātarabhivādebhyaḥ
Genitive प्रातरभिवादस्य prātarabhivādasya
प्रातरभिवादयोः prātarabhivādayoḥ
प्रातरभिवादानाम् prātarabhivādānām
Locative प्रातरभिवादे prātarabhivāde
प्रातरभिवादयोः prātarabhivādayoḥ
प्रातरभिवादेषु prātarabhivādeṣu