| Singular | Dual | Plural |
Nominativo |
प्रातरभिवादः
prātarabhivādaḥ
|
प्रातरभिवादौ
prātarabhivādau
|
प्रातरभिवादाः
prātarabhivādāḥ
|
Vocativo |
प्रातरभिवाद
prātarabhivāda
|
प्रातरभिवादौ
prātarabhivādau
|
प्रातरभिवादाः
prātarabhivādāḥ
|
Acusativo |
प्रातरभिवादम्
prātarabhivādam
|
प्रातरभिवादौ
prātarabhivādau
|
प्रातरभिवादान्
prātarabhivādān
|
Instrumental |
प्रातरभिवादेन
prātarabhivādena
|
प्रातरभिवादाभ्याम्
prātarabhivādābhyām
|
प्रातरभिवादैः
prātarabhivādaiḥ
|
Dativo |
प्रातरभिवादाय
prātarabhivādāya
|
प्रातरभिवादाभ्याम्
prātarabhivādābhyām
|
प्रातरभिवादेभ्यः
prātarabhivādebhyaḥ
|
Ablativo |
प्रातरभिवादात्
prātarabhivādāt
|
प्रातरभिवादाभ्याम्
prātarabhivādābhyām
|
प्रातरभिवादेभ्यः
prātarabhivādebhyaḥ
|
Genitivo |
प्रातरभिवादस्य
prātarabhivādasya
|
प्रातरभिवादयोः
prātarabhivādayoḥ
|
प्रातरभिवादानाम्
prātarabhivādānām
|
Locativo |
प्रातरभिवादे
prātarabhivāde
|
प्रातरभिवादयोः
prātarabhivādayoḥ
|
प्रातरभिवादेषु
prātarabhivādeṣu
|